गुरुवार, 7 अप्रैल 2011

नाट्यशास्त्रम् अध्याय ९


    .. नाट्यशास्त्रम् अध्याय ९ ..
    .. श्रीरस्तु ..
    भरतमुनिप्रणीतं नाट्यशास्त्रम्
    अथ षष्ठोऽध्यायः .
    अथ नवमोऽध्यायः .
    एवमेतच्छिरोनेत्रभ्रुनासोष्ठकपोलजम् .
    कर्म लक्षणसंयक्तमुपाङ्गाना.म् मयोदितम् .. १..
    हस्तोरपार्श्वजठरकटीजङ्घोरुपादतः .
    लक्षण.म् सम्प्रवक्ष्यामि विनियोगं च तत्त्वतः .. २..
    हस्तादीनां प्रवक्ष्यामि कर्म नाट्यप्रयोजकम्
    यथा येनाभिनेयं च तन्मे निगदतः शृणु .. ३..
    पताकस्त्रिपताकश्च तथा वै कर्तरीमुखः .
    अर्धचन्द्रो ह्यरालश्च शुकतुण्डस्तथैव च .. ४..
    मुष्टिश्च शिखराख्यश्च कपित्थः खटकामुखः .
    सूच्यास्यः पद्मकोशश्च तथा वै सर्पशीर्षकः .. ५..
    मृगशीर्षः परो ज्ञेयो हस्ताभिनययोक्तृभिः .
    काङ्गुलकोऽलपद्मश्च चतुरो भ्रमरस्तथ .. ६..
    हंसास्यो हंसपक्षश्च सन्दंशो मुकुलस्तथा .
    ऊर्णनाभस्ताम्रचूडचतुर्विंशतिरीरिताः .. ७..
    असंयुताः संयुताश्च गदतो मे निबोधत .
    अञ्जलिश्च कपोतश्च कर्कटः स्वस्तिकस्तथा .. ८..
    खटकावर्धमानश्च ह्युत्संगो निषधस्तथा .
    दोलः पुष्पपुटश्चैव तथा मकर एव च .. ९..
    गजदन्तोऽवहित्थश्च वर्धमानस्तथैव च .
    एते तु संयुता हस्ता मया प्रोक्तास्त्रयोदश .. १०..
    नृत्तहस्तानतश्चोर्ध्व गदतो मे निबोधत .
    चतुरस्रौ तथोद्वृत्तौ तथा तलमुखौ स्मृतौ .. ११..
    स्वस्तिकौ विप्रकीर्णौ चाप्यरालखटकामुखौ .
    आविद्धवक्रौ सूच्यास्यौ रेचितावर्धरेचितौ .. १२..
    उत्तानावञ्चितौ वापि पल्लवौ च तथा करौ .
    नितम्बौ चापि विज्ञेयौ केशबन्धौ तथैव च .. १३..
    सम्प्रोक्तौ करिहस्तौ च लताख्यौ च तथैव च .
    पक्षवञ्चितकौ चैव पक्षप्रद्योतकौ तथा .. १४..
    ज्ञेयो गरुडपक्षौ च हंसपक्षौ तथैव च .
    ऊर्ध्वमण्डलिनौ चैव पार्श्वमण्डलिनौ तथा .. १५..
    उरोमण्डलिनौ चैव उरःपार्श्वार्धमण्डलौ .
    मुष्टिकस्वस्तिकौ चापि नलिनीपद्मकोशकौ .. १६..
    अलपद्मावुल्बनौ च ललितौ वलितौ तथा .
    सप्तषष्टिकरा ह्येते नामतोऽभिहिता मया .. १७..
    यथा लक्षणमेतेषां कर्माणि च निबोधत .
    प्रसारिताः समाः सर्वा यस्याङ्गुल्यो भवन्ति हि .
    कुञ्चितश्च तथाङ्गुष्ठः स पताक इति स्मृतः .. १८..
    एष प्रहारपाते प्रतापन नोदने प्रहर्षे च .
    गर्वेऽप्यहमिति तज्ज्ञैललाटदेशोत्थितः कार्यः .. १९..
    एषोऽग्निवर्षधारानिरूपणे पुष्पवृष्टिपतने च .
    संयुतकरणः कार्यः प्रविरलचलिताङ्गुलिर्हस्तः .. २०..
    स्वस्तिकविच्युतिकरणात् पल्लवपुष्पोपहारशष्पाणि .
    विरचितमुर्वीसंस्थं यद् द्रव्य तच्च निर्द्देश्यम् .. २१..
    स्वस्तिकविच्युतिकरणात् पुनरेवाधोमुखेन कर्तव्यम् .
    संवृतविवृतं पाल्यं छन्नं निबिडं च गोप्यं च .. २२..
    अस्यैव चाङ्गुलीभिरधोमुखप्रस्थितोत्थितचलाभिः .
    वायूर्मिवेगवेलाक्षोभश्चौघश्च कर्तव्यः .. २३..
    उत्साहनं बहु तथा महाजनप्रांशुपुष्करप्रहतम् .
    पक्षोत्क्षेपाभिनयं रेचककरणेन चाभिनयेत् .. २४..
    परिघृष्टतलस्थेन तु धौतं मृदितं प्रमृष्टपिष्टे च .
    पुनरेव शैलधारणमुद्घाटनमेव चाभिनयेत् .. २५..
    एवमेष प्रयोक्तव्यः स्त्रीपुंसाभिनये करः .
    पताकाभ्यां तु हस्ताभ्यामभिनेयः प्रयोक्तृभिः .. २६..
    दशाख्यश्च शताख्यश्च सहस्राख्यस्तथैव च .
    अतः परं प्रवक्ष्यामि त्रिपताकस्य लक्षणम् .. २७..
    पताके तु यदा वक्राऽनामिका त्वङ्गुलिर्भवेत् .
    त्रिपताकः स विज्ञेयः कर्म चास्य निबोधत .. २८..
    आवाहनमवतरणं विसर्जनं वारणं प्रवेशश्च .
    उन्नामनं प्रणामो निदर्शनं विविधवचनं च .. २९..
    मङ्गल्यद्रव्याणां स्पर्शः शिरसोऽथ सन्निवेशश्च .
    उष्णीषमुकुटधारणं नासास्यश्रोत्रसंवरणम् .. ३०..
    अस्यैव चाङ्गुलीभ्यामधोमुखप्रस्थितोत्थितचलाभ्याम् .
    लघुपवनस्रोतोभुजगभ्रमरादिकान् कुर्यात् .. ३१..
    अश्रुप्रमार्जने तिलकविरचनं रोचनयालम्भकं च
    त्रिपताकानामिकया स्पर्शनमलकस्य कार्यञ्च .. ३२..
    स्वस्तिकौ त्रिपताकौ तु गुरूणां पादवन्दने .
    विच्युतौ चलितावस्थौ कार्यावुद्वाहदर्शने .. ३३..
    परस्पराग्रसंश्लिष्टौ कर्तव्यौ नृपदर्शने .
    तिर्यक् स्वस्तिकस्म्बद्धौ स्यातां तौ ग्रहदर्शने .. ३४..
    तपस्विदर्शने कार्यावूर्ध्वौ चापि पराङ्मुखौ .
    परस्पराभिमुखौ च कर्तव्यौ वरदर्शने .. ३५..
    उत्तानाधोमुखौ कार्यावग्रे वक्त्रस्य संस्थितौ .
    वडवानलसङ्ग्राममकराणां च दर्शने .. ३६..
    अभिनयास्त्वनेनैअव वानरप्लवनोर्मयः .
    पवनश्च स्त्रियश्चैव नाट्ये नाट्यविचक्षणैः .. ३७..
    संमुखप्रसृताङ्गुष्ठः कार्यो बालेन्दुदर्शने .
    पराङ्ग्मुखस्तु कर्तव्यो याने नृणां प्रयोक्तृभिः .. ३८..
    त्रिपताके यदा हस्ते भवेत् पृष्ठावलोकनी
    तर्जनी मध्यमायाश्च तदासौ कर्तरीमुखः .. ३९..
    पथि चरणरचनरञ्जनरङ्गणकरणान्यधोमुखेनैव .
    ऊर्ध्वमुखेन तु कुर्यात् दष्टं शृङ्गं च लेख्यं च .. ४०..
    पतनमरणव्यतिक्रमपरिवृत्तवितर्कित तथ न्यस्तम् .
    भिन्नवलितेन कुर्यात् कर्तर्यास्याङ्गुलिमुखेन .. ४१..
    संयुतकरणो व स्यादसंयुतो वा प्रयुज्यते तज्ज्ञैः .
    रुरुचमरमहिषसुरगजवृषगोपुरशैलशिखरेषु .. ४२..
    यस्याङ्गुल्यस्तु विनताः सहाङ्गुष्ठेन चापवत् .
    सोऽर्धचन्द्रो हि विज्ञेयः करः कर्मास्य वक्ष्यते .. ४३..
    एतेन बालतरवः शशिलेखाम्बुकलशवलयानि .
    निर्घाटनमायस्तं मध्यौपम्यं च पीनं च .. ४४..
    रशनाजघनकटीनामाननतलपत्रकुण्डलादीनाम् .
    कर्तव्यो नारीणामभिनययोगोऽर्धचन्द्रेण .. ४५..
    आद्या धनुर्नता कार्या कुञ्चिताङ्गुष्ठकस्तथा .
    शेषा भिन्नोर्ध्ववलिता ह्यरालेऽङ्गुलयः करे .. ४६..
    एतेन सत्त्वशौण्डीर्यवीर्यधृतिकान्तिदिव्यगाम्भीय्रम् .
    आशीर्वादाश्च तथा भावा हितसंज्ञकाः कार्याः .. ४७..
    एतेन पुनः स्त्रीणां केशानां संग्रहोत्कर्षौ .
    सर्वाङ्गिकं तथैव च निर्वर्णनमात्मनः कार्यम् .. ४८..
    कौतुकविवाहयोगं प्रदक्षिणेनैव संप्रयोगं च .
    अङ्गुल्यग्रस्वस्तिकयोगान् परिमण्डलेनैव .. ४९..
    प्राद्क्षिण्य< परिमण्डलं च कुर्यान् महाजनं चैव .
    यच्च महीतलरचितं द्रव्यं तच्चाभिनेयं स्यात् .. ५०..
    आह्वाने च निवारणनिर्माणे चाप्यनेकवचने च .
    स्वेदस्या चापनयने गन्धाघ्राणे शुभः शुभे चैष .. ५१..
    त्रिपताकहस्तजानि तु पूर्वं यान्यभिहितानि कर्माणि .
    तानि त्वरालयोगात् स्त्रीभिः सम्यक् प्रयोज्यानि .. ५२..
    अरालस्य यदा वक्राऽनामिकात्वङ्गुलिर्भवेत् .
    शुकतुण्डस्तु स करः कर्म चास्य निबोधत .. ५३..
    एतेन त्वभिनेयं नाहं न त्वं न कृत्यमिति चार्ये .
    आवाहने विसर्गे धिगिति वचने च सावज्ञम् .. ५४..
    अङ्गुल्यो यस्य हस्तस्य तलमध्येग्रसंस्थिताः .
    तासामुपरि चाङ्गुष्ठः सः मुष्टिरिति संज्ञितः .. ५५...
    एष प्रहारे व्यायामे निर्गमे पीडने तथा .
    संवाहनेऽसियष्टीनां कुन्तदण्डग्रहे तथा .. ५६..
    अस्यैव तु यदा मुष्टेरूर्ध्वोङ्गुष्ठः प्रयुज्यते .
    हस्तः स शिखरो नाम तदा ज्ञेयः प्रयोक्तृभिः .. ५७..
    रश्मिकुशाङ्कुशधनुषां तोमरशक्तिप्रमोक्षणे चैव .
    अधरोष्ठपादरञ्जनमलकस्योत्क्षेपणं चैव .. ५८..
    अस्यैव शिखराख्यस्य ह्यङ्गुष्ठकनिपीडिता .
    यदा प्रदेशिनी वक्रा स कपित्थस्तदा स्मृतः .. ५९..
    असिचापचक्रतोमरकुन्तगदाशक्तिवज्रबाणानि .
    शस्त्राण्यभिनेयानि तु कार्यं सत्यं च पथ्यं च .. ६०..
    उत्क्षिप्तवक्रा तु यदानामिका सकनीयसी .
    अस्यैव तु कपित्थस्य तदासो खटकामुखः .. ६१..
    होत्रं हव्यं छत्रं प्रग्रहपरिकर्षणं व्यजनकञ्च .
    आदर्शधारणं खण्डनं तथा पेषणं चैव .. ६२..
    आयतदण्डग्रहणं मुक्ताप्रालम्बसंग्रहं चैव .
    स्रग्दामपुष्पमाला वस्त्रान्तालम्बनं चैव .. ६३..
    मन्मथशरावकर्ष्णपुष्पवचयप्रतोदकार्याणि .
    अङ्कुशरज्वाकर्षणस्त्रीदर्शनमेव कार्यं च .. ६४..
    खटकाख्ये यदा हस्ते तर्जनी सम्प्रसारिता .
    हस्तः सूचीमुखो नाम तदा ज्ञेयः प्रयोक्तृभिः .. ६५..
    अस्य विविधान् योगान् वक्ष्यामि समासतः प्रदेशिन्याः ..
    ऊर्ध्वनतलोलकम्पितविजृंभितोद्वाहितचलायाः .. ६६..
    चक्रं तडित्पताकामञ्जर्यः कर्णचूलिकाश्चैव .
    कुटिलगतयश्च सर्वे निर्देश्याः साधुवादाश्च .. ६७..
    बालोरगबल्यवधूपदीपवल्लीलताशिखण्डाश्च .
    परिपतनवक्रमण्डलमभिनेयान्यूर्ध्वलोलितया .. ६८..
    वदनाम्यासे कुञ्चितविजृम्भिता वाक्यरूपणे कार्या .
    भूयश्चोर्ध्वविरचिता ताराघोणैकदण्डयष्टिषु च .
    विनताः च पुनः कार्या दंष्ट्रिषु च तथास्ययोगेन .. ६९..
    पुनरपि मण्डलगतया सर्वग्रहणं तथैव लोकस्य .
    प्रणतोन्तेए च कार्ये ह्याद्ये दीर्घे च दिवसे च .. ७०..
    [श्रवणाभ्यासे वक्रा विजृम्भणा वाक्यरूपणावसरे ..]
    मेति वदेति च योज्या प्रसारितोत्कम्पितोत्ताना .. ७१..
    कार्या प्रकम्पित रोवदर्शन स्वेदरूपणे चैव .
    कुन्तलकुण्डलाङ्गदगण्डाश्रयेऽभिनय .. ७२..
    गर्वेऽहमिति ललाटे रिपुदर्शने तथैव च क्रोधे .
    कोऽसाविति निर्देशेऽथ कर्णकण्डुनयने चैव .. ७३..
    संयुक्ता संयोगे कार्या विश्लेषिता वियोगे च .
    कलहे स्वस्तिकयुपतां परस्परोत्पीडिता बन्धे .. ७४..
    द्वाभ्यां तु वात्मपार्श्वे दक्षिणतो निननिशावसानानि .
    अभिमुखपराङ्मुखाभ्यां विश्लिष्टाभ्यां प्रयुञ्जीत .. ७५..
    पुनरपि च भ्रमिताग्ररूपा शिलावर्तयन्त्रशैलेषु .
    परिवेषणे तथैव हि कार्या चाधोमुखी नित्यम् .. ७६..
    श्लिष्टा ललाटपट्टेष्वधोमुखी शम्भुरूपणे कर्या .
    शकस्याप्युत्ताना तज्ज्ञैस्तिर्यक्स्थिता कार्या .. ७७..
    द्वाभ्यां सन्दर्शयेन्नित्यं सम्पूर्ण चन्द्रमण्डलम् .
    श्लिष्टा ललाटे शक्रस्य कार्या ह्युत्तानसंश्रया .. ७८..
    परिमण्डलं भ्रमिततया मण्डलमादर्शयेच्च चन्द्रस्य .
    हरनयने च ललाटे शक्रस्यऽप्युगुत्ताना .. ७९..
    यस्याङ्गुल्यस्तु वितताः सहाङ्गुष्ठेन कुञ्चिताः .
    ऊर्ध्वा ह्यसंगताग्राश्च स भवेत् पद्मकोशकः .. ८०..
    बिल्वकपित्थफलानां ग्रहणे कुचदर्शनश्च नारीणाम् .
    ग्रहणे ह्यामिषलाभे भवन्ति ताः कुञ्चिताग्रास्तु .. ८१..
    बहुजातिबीजपूरकमामिषखण्डं च निर्देश्यम् .
    देवार्चनबलिहरणे समुद्गके साग्रपिण्डदाने च .
    कार्यः पुष्पप्रकरश्च पद्मकोशेन हस्तेन .. ८२..
    मणिबन्धनविश्लिष्टाभ्यां प्रविरलचलिताङ्गुलिकराभ्याम् .
    कार्यो विवर्तिताभ्यां विकसितकमलोत्पलाविनयः .. ८३..
    अङ्गुल्यः संहताः सर्वाः सहाङ्गुष्ठेन यस्य च .
    तथा निम्नतलश्चैव स तु सर्पशिराः करः .. ८४..
    एषः सलिलप्रदाने भुजगतौ तोयसेचने चैव .
    आस्फोटने च योज्यः करिकुम्भास्फालनाद्येषु .. ८५..
    अधोमुखीनां सर्वासामङ्गुलीनां समागमः .
    कनिष्ठाङ्गुष्ठकावूर्ध्वो स भवेत् मृगशीर्षकः .. ८६..
    इह साम्प्रतमस्त्यद्य शक्तेश्चोल्लासनेऽक्षपाते च .
    स्वेदापमार्जनेषु च कुट्टमिते प्रचलितस्तु भवेत् .. ८७..
    त्रेताग्निसंस्थिता मध्या तर्जन्याङ्गुष्ठका यदा .
    काङ्गुलोऽनामिका वक्रा यदाश्चोर्ध्वा कनीयसी .. ८८..
    एतेन तरुणफलानि नानाविधानि च लघूनि .
    कार्यानि रोषजानि स्त्रीवचान्यङ्गुलिक्षेपैः .. ८९..
    मरकतवैदूर्यादेः प्रदर्शनं सुमनसां च कर्तव्यम् .
    ग्राह्यं मरालपदमिति तज्ज्ञैरेव प्रयोगेषु .. ९०..
    आवर्तिताः करतले यस्याङ्गुल्यो भवन्ति हि .
    पार्श्वागतविकीर्णाश्च स भवेदलपल्लवः .. ९१..
    प्रतिषेधकृते योज्यः कस्य त्वन्नास्ति शून्यवचनेषु .
    पुनरात्मोपन्यासः स्त्रीणामेतेन कर्तव्यः .. ९२..
    तिस्रः प्रसारिता यत्र तथा चोर्ध्वा कनीयसी .
    तासां मध्ये स्थितोङ्गुष्ठः स करश्चतुरस्मृतः .. ९३..
    नयविनयनियमसुनितुणबालातुरसत्यकैतवार्थेषु .
    वाक्ये युक्ते पथ्ये सत्ये प्रशमे च विनियोज्यः .. ९४..
    एकेन द्वाभ्यां वा किञ्चिन्मण्डलकृतेन हस्तेन .
    विकृतविचारितचरितं वितर्कितं लज्जितं चैव .. ९५..
    नयनौपम्यं पद्मदलरूपणं हरिणकर्णनिर्देशः .
    संयुतकरणेनैव तु चरेणैतानि कुर्वीत .. ९६..
    लीला रती रुचि च स्मृतिबुद्धिविभावनाः क्षमां पुष्टिं च .
    सञ्ज्ञामात्रं प्रणयं विचारणं सङ्गतं शौचम् .. ९७..
    चातुर्यं माधुर्यं दाक्षिण्यं मार्दवं सुखं शीलम् .
    प्रश्नं वार्तायुक्तिं वेषं मृदुशाद्वलं स्तोकम् .. ९८..
    विभवाविभौ सुरतं गुणागुणौ यौवनं गृहान् दारान् .
    नानावर्णाश्च तथा चतुरेणैवं प्रयुञ्जीत .. ९९..
    सितमूर्ध्वेन तु कुर्यात् रक्तं पीतं च मण्डलकृतेन .
    परिमुदितेन तु नीलं वर्णाश्चतुरेण हस्तेन .. १००..
    मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी .
    ऊर्ध्वमन्ये प्रकीर्णे च द्व्यङ्गुल्यौ भ्रमरे करे .. १०१..
    पद्मोत्पलकुमुदानामन्येषां चैव दीर्घवृन्तानाम् .
    पुष्पाणां ग्रहणविधिः कर्तव्यः कर्णपुरश्च .. १०२..
    विच्युतश्च सशब्दश्च कार्यो निर्भत्सनादिषु .
    बालालापे च शीघ्रे च ताले विश्वासने तथा .. १०३..
    तर्जनीमध्यमाङ्गुष्ठास्त्रेताग्निस्था निरन्तराः .
    भवेयुर्हंसवक्त्रस्य शेषे द्वे सम्प्रसारिते .. १०४..
    श्लक्ष्णाल्पशिथिललाघवनिस्सारार्थे मृदुत्वयोगेषु .
    कार्योऽभिनयविशेषः किञ्चित्प्रस्यन्दिताग्रेण .. १०५..
    समाः प्रसारितास्तिस्रस्तथा चोर्ध्वा कनीयसी .
    अङ्गुष्ठः कुञ्चितश्चैव हंसपक्ष इति स्मृतः .. १०६..
    एष च निवापसलिले दातव्ये गण्डसंश्रये चैव .
    कार्यः प्रतिग्रहाचमनभोजनार्थेषु विप्राणाम् .. १०७..
    आलिङ्गने महास्तम्भदर्शने रोमहर्षणे चैव .
    स्पर्शेऽनुलेपनार्थे योज्यः संवाहने चैव .. १०८..
    पुनरेव च नारीणां स्तनान्तरस्थेन विभ्रमविशेषाः .
    कार्या यथारसं स्युर्दुःखे हनुधारणे चैव .. १०९..
    तर्जन्यङ्गुष्ठसन्दंशस्त्व ह्यरालस्य यथा भवेत् .
    आभुग्नतलमध्यस्थः स सन्दंश इति स्मृतः .. ११०..
    सन्दंशस्त्रिविधो ज्ञेय ह्यग्रजो मुखजस्तथा .
    तथा पार्श्वगतश्चैव रसभावोपबृंहितः .. १११..
    पुष्पापचयग्रथने ग्रहणे तृणपर्णकेशसूत्राणाम् .
    शल्यावयवग्रहणापकर्षणे चाग्रसन्दंशः .. ११२..
    वृन्तात् पुष्पोद्धरणं वर्तिशलाकादिपूरणं चैअव .
    धिगिति च वचनं रोषे मुखसन्दंशस्य कर्माणि .. ११३..
    यज्ञोपवीतधारणवेधनगुणसूक्ष्मबाणलक्ष्येषु .
    योगे ध्याने स्तोके संयुक्तकरणस्तु कर्तव्यः .. ११४..
    पेशलकुत्सासूयादोषवचने च वामहस्तेन .
    किञ्चिद् विवर्तितकराग्रः प्रयुज्यते पार्श्वसन्दंशः .. ११५..
    आलेख्यनेत्ररञ्जनवितर्कवन्तप्रवालरचने च .
    निष्पीडनं तथालक्तकस्य कार्य च नारीभिः .. ११६..
    समागताग्राः सहिता यस्याङ्गुल्यो भवन्ति हि .
    ऊर्ध्वा हंसमुखस्येव स भवेन्मुकुलः करः .. ११७..
    देवार्च्चनबलिकरणे पद्मोत्पलकुमुदरूपणे चैव .
    विटचुम्बने च कार्यो विकुत्सिते विप्रकीर्णश्च .. ११८..
    भोजनहिरण्यगणनामुखसंकोचप्रदानशीघ्रेषु .
    मुकुलितकुसुमेषु च तथा तज्ज्ञैरेष प्रयोक्तव्यः .. ११९..
    पद्मकोशस्य हस्तस्य ह्यङ्गुल्यः कुञ्चिता यदा .
    ऊर्णनाभः स विज्ञेयः केशचौर्यग्रहादिषु .. १२०..
    शिरः कण्डूयने चैव कुष्ठव्याधिनिरूपणे .
    संहव्याघ्रेष्वभिनयः प्रस्तरग्रहणे तथा .. १२१..
    मध्यमाङ्गुष्ठसन्दंशो वक्रा चैव प्रदेशिनी .
    शेषे तलस्थे कर्तव्ये ताम्रचूलकरेऽङ्गुली .. १२२..
    विच्युतश्च सशब्दश्च कार्यो निर्भत्सनादिषु .
    ताले विश्वसने चैव शीघ्रार्थे संज्ञितेषु च .. १२३..
    तथा कलासु काष्ठासु निमेषे तु क्षणे तथा .
    एश एव करः कार्यो बालालापनिमन्त्रणे .. १२४..
    अथवा अङ्गुल्यः संहिता वक्रा उपर्युङ्गुष्ठपीडिताः .
    प्रसारिता कनीष्ठाच ताम्रचूडः करः स्मृतः .. १२५..
    शतं सहस्रं लक्षं च करेणैकेन योजयेत् .
    क्षिप्रमुक्ताङ्गुलीभिस्तु स्फुलिङ्गान् विप्रुषस्तथा .. १२६..
    असंयुताः करा ह्येते मया प्रोक्ता द्विजोत्तमाः .
    अतश्च संयुतान् हस्तान् गदतो मे निबोधत .. १२७..
    पताकाभ्यां तु हस्ताभ्यां संश्लेषादञ्जलिः स्मृतः .
    देवतानां गुरूणां च मित्राणां चाभिवादने .. १२८..
    स्थानान्यस्य पुनस्त्रीणि वक्षो वक्त्रं शिरस्तथा .
    देवतानां शिरःस्थस्तु गुरूणामास्यसंस्थितः .
    वक्षस्थश्चैव मित्राणां स्त्रीणां त्वनियतो भवेत् .. १२९..
    उभाभ्यामपि हस्ताभ्यामन्योऽन्यं पार्श्वसंग्रहात् .
    हस्तः कपोतको नाम कर्म चास्य निबोधत .. १३०..
    एष विनयाभ्युपगमे प्रणामकरणे गुरोश्च सम्भाषे .
    शीते भये च कार्यो वक्षःस्थः कम्पितः स्त्रीभिः .. १३१..
    अयमेवाङ्गुलिपरिघृष्यमाणमुक्तस्तु खिन्नवाक्येषु .
    एतावदिति च कार्यो नेदानीं कृत्यमिति चार्थे .. १३२..
    अङ्गुल्यो यस्य हस्तस्य ह्यन्योन्यान्तरनिस्सृताः .
    स कर्कट इति ज्ञेयः करः कर्म च वक्ष्यते .. १३३..
    एष मदनाङ्गमर्दे सुप्तोत्थितविजृम्भणे बृहद्देहे .
    हनुधारणे च योज्यः शङ्खग्रहणेऽर्थतत्त्वज्ञैः .. १३४..
    मणिबन्धविन्यस्तावरालौ स्त्रीप्रयोजितौ .
    उत्तानौ वामपार्श्वस्थौ स्वस्तिकः परिकीर्तितः .. १३५..
    स्वस्तिकविच्युइतिकरणाद् दिशो घनाः खं वनं समुद्राश्च .
    ऋतवो मही तथौघं विस्तीर्णं चाभिनेयं स्यात् .. १३६..
    खटकः खटके न्यस्तः खटकावर्धमानकः .
    शृङ्गारार्थेषु योक्तव्यः प्रणामकरणे तथा .. १३७..
    अन्ये - कुमुदीतालवृन्तेषु कर्तव्यश्छत्रधरणे . इति .. १३८..
    अरालौ तु विपर्यस्तावुत्तानौ वर्धमानकौ .
    उत्सङ्ग इति विज्ञेयः स्पर्शस्य ग्रहणे करः .. १३९..
    सनिष्पेषकृते चैव रोमामर्षकृतेऽपि च .
    निष्पीडितः पुनश्चैव स्त्रीणामीर्ष्याकृते भवेत् .. १४०..
    मुकुलं तु यदा हस्तं कपित्थः परिचेष्टयेत् .
    स मन्तव्यस्तदा हस्तो निषधौ नाम नामतः .. १४१..
    संग्रहपरिग्रहौ धारणं च समयश्च सत्यवचनं च .
    सङ्क्षेपः संक्षिप्तं निपीडितेनाभिनेतव्यम् .. १४२..
    शिखरस्तु यदा हस्तो मृगशीर्षेण पीडितः .
    निषधो नाम विज्ञेयः स भयार्ते विधीयते .. १४३..
    गृहीत्वाअ वामहस्तेन कर्पुराभ्यन्तरे भुजम् .
    दक्षिणं चापि वामस्य कर्पुराभ्यन्तरे न्यसेत् .. १४४..
    स चापि दक्षिणो हस्तः सम्यङ् मुष्टीकृतो भवेत् .
    इत्येष निषधो हस्तः कर्म चास्य निबोधत .. १४५..
    एतेन धैर्यमदगर्वसौष्ठवौत्सुक्यविक्रमाटोपाः .
    अभिमानावष्टम्भः स्तम्भस्थैर्यादय कार्याः .. १४६..
    ज्ञेयो वै निषधो नाम हंसपक्षौ पराङ्गमुखौ .
    जालवातायनादीनां प्रयोक्तव्योऽभिघट्टने .. १४७..
    अंसौ प्रशिथिलौ मुक्तौ पताकौ तु प्रलम्बितौ .
    यदा भवेतां करणे स दोल इति संज्ञितः .. १४८..
    संभ्रमविषादमूर्च्छितमदाभिघाते तथैव चाऽवेगे .
    व्याधिप्लुते च शस्त्रक्षते च कार्योऽभिनयोगः .. १४९..
    यस्तु सर्पशिराः प्रोक्तस्तस्याङ्गुलिनिरन्तरः .
    द्वितीयः पार्श्वसंश्लिष्टः स तु पुष्पपुटः स्मृतः .. १५०..
    धान्यफलपुष्पसदृशान्यनेन नानाविधानि युक्तानि .
    ग्राह्याण्युपनेयानि च तोयानयनापनयने च .. १५१..
    पताकौ तु यदा हस्तावूर्र्धाङ्गुष्ठावधोमुखौ .
    उपर्युपरि विन्यस्तौ तदा स मकरः करः .. १५२..
    सिंहव्यालद्विपिप्रदर्शनं नक्रमकरमत्स्यानाम् .
    ये चान्ये क्रव्यादा ह्यभिनेयास्तेऽर्थयोगेन .. १५३..
    कूर्परांसोचितौ हस्तौ यदास्तां सर्पशीर्षकौ .
    गजदन्तः स विज्ञेयः कर्म चास्य निबोधत.. १५४..
    एव च वधुवराणमुद्वाहे चातिभारयोगे च .
    स्तंभग्रहणे च तथा शैलशिलोत्पाटने चैव .. १५५..
    शुकतुण्डौ करौ कृत्वा वक्षस्यभिमुखाञ्चितौ .
    शनैरधोमुखाविद्धौ सोऽवहित्थ इति स्मृतः .. १५६..
    दौर्बल्ये निःश्वसिते गात्राणां दर्शने तनुत्वे च .
    उत्कण्ठिते च तज्ज्ञैरभिनययोगस्तु कर्तव्यः .. १५७..
    मुकुलस्तु यदा हस्तः कपित्थपरिवेष्टितः .
    वर्धमानः स विज्ञेयः कर्म चास्य निबोधत .. १५८..
    संग्रहपरिग्रहौ धारणं च समयश्च सत्यवचं च .
    संक्षेपतस्तु संक्षिप्तं निपीडितेनाभिनेतव्यम् .. १५९..
    ज्ञेयो वै वर्धमानस्तु हंसपक्षो पराङ्गमुखौ .
    जालवातायनादीनां प्रयोक्तव्यो विघाटने .. १६०..
    उक्ता ह्येते द्विविधा ह्यसंयुताः संयुताश्च संक्षेपात् .
    अभिनयकरास्तु ये त्विह तेऽन्यत्राप्यर्थतः साध्याः .. १६१..
    आकृत्या चेष्टया चिह्नैर्जात्या विज्ञाय तत्पुनः .
    स्वयं वितर्क्य कर्तव्यं हस्ताभिनयनं बुधैः .. १६२..
    नास्ति कश्चिदहस्तस्तु नाट्येऽर्थोऽभिनयं प्रति .
    यस्य यद् दृश्यते रूपं बहुशस्तन्मयोषितम् ..१६३..
    अन्ये चाप्यर्थसंयुक्ता लौकिका ये करास्त्विह .
    छन्दतस्ते नियोक्तव्या रसभावविचेष्टितैः .. १६४..
    देशं कालं प्रयोगं चाप्यर्थयुक्तिमवेक्ष्य च .
    हस्ता ह्येते प्रयोक्तव्याः नृणां स्त्रीणां विशेषतः .. १६५..
    सर्वेषामेव हस्तानां यानि कर्माणि सन्ति हि .
    तान्यहं संप्रवक्ष्यामि रसभावकृतानि तु .. १६६..
    उत्कर्षणं विकर्षणं तथा चैवापकर्षणम् .
    परिग्रहो निग्रहश्चाह्वानं नोदनमेव च .. १६७..
    संश्लेषश्च वियोगश्च रक्षणं मोक्षणं तथा .
    विक्षेपधूनने चैव विसर्गस्तर्जनं तथा .. १६८..
    छेदनं भेदनं चैव स्फोटनं मोटनं तथा .
    ताडनं चेति विज्ञेयं तज्ज्ञैः कर्म करान् प्रति .. १६९..
    उत्तानः पार्श्वगश्चैव तथाऽधोमुख एव च .
    हस्तप्रचारस्त्रिविधो नाट्यतत्त्वसमाश्रयः .. १७०..
    सर्वे हस्तप्रचाराश्च प्रयोगेषु यथाविधिः
    नेत्रभ्रूमुखरागैश्च कर्तव्या व्यञ्जिअता बुधैः .. १७१..
    करणं कर्म स्थानं प्रचायुक्तिं क्रियां च संप्रेक्ष्य .
    हस्ताभिनयतज्ज्ञैः कार्यो लोकोपचारेण .. १७२..
    उत्तामानां कराः कार्या ललाटक्षेत्रचारिणः .
    वक्षःस्थाश्चैव मध्यानामधमामधोगता .. १७३..
    ज्येष्ठे स्वल्पप्रचाराः स्युर्मध्ये मध्यविचारिणः .
    अधमेषु प्रकीर्णाश्च हस्ताः कार्या प्रयोक्तृभिः .. १७४..
    लक्षणव्यञ्जिता हस्ताः कार्यास्तूत्तममध्यमैः .
    लोकक्रियास्वभावेन नीचैरप्यर्थसंश्रयाः .. १७५..
    अथवान्यादृशं प्राप्य प्रयोगं कालमेव च .
    विपरीताश्रया हस्ताः प्रयोक्तव्या बुधैर्न वा .. १७६..
    विषण्णे मूर्च्छिते भीते जुगुप्साशोकपीडिते .
    ग्लाने स्वप्ने विहस्ते च निश्चेष्टे तन्द्रिते जडे .. १७७..
    व्याधिग्रस्ते जरार्ते च भयार्ते शीतविप्लुते .
    मत्ते प्रमत्ते चोन्मत्ते चिन्तायां तपसि स्थिते .. १७८..
    हिमवर्षहते बद्धे वरिणाप्लवसंश्रिते .
    स्वप्नायिते च संभ्रान्ते नतसंस्फोटने तथा .. १७९..
    न हस्ताभिनयः कार्यः कार्यः सत्त्वस्य संग्रहः .
    तथा काकुविशेषश्च नानाभवरसान्वितः .. १८०..
    यत्र व्यग्राअवुभौ हस्तौ तत्तद् दृष्टिविलोकनैः .
    वाचकाभिनयं कुर्याद्विरामैर्थदर्शकैः .. १८१..
    उत्तानः पार्श्वगश्चैव तथाऽधोमुख एव च .
    प्रचारस्त्रिविधोऽङ्गानां नाट्यनृत्तसमाश्रयः .. १८२..
    उत्तानो वर्तुलस्त्र्यश्रः स्थितोऽधोमुख एव च .
    पञ्च प्रकारा हस्तस्य नाट्यनृत्तसमाश्रयाः .. १८३..
    एवं ज्ञेयाः करा ह्येते नाभिनयसंश्रिताः .
    अत ऊर्ध्वं प्रवक्ष्यामि हस्तान् नृत्तसमाश्रयान् .. १८४..
    वक्षसोऽष्टाङ्गुलस्थौ तु प्राङ्मुखौ खटकामुखौ .
    समानकूर्परांसौ तु चतुरस्रौ प्रकीर्तितौ .. १८५..
    हंसपक्षकृतौ हस्तौ व्यावृतौ तालवृन्तवत् .
    उद्वृत्ताविति विज्ञेयावथवा तालवृन्तकौ .. १८६..
    चतुरस्त्रस्थितौ हस्तौ हंसपक्षकृतौ तथा .
    तिर्यक्स्थितौ चाभिमुखौ ज्ञेयौ तालमुखाविति .. १८७..
    तावेव मणिबन्धान्ते स्वस्तिकाकृतिसंस्थितौ .
    स्वस्तिकाविति विख्यातौ विच्युतौ विप्रकीर्णकौ .. १८८..
    अलपल्लवसंस्थानावुर्ध्वास्यौ पद्मकोशकौ .
    अरालखटकाख्यौ चाप्यरालखटकामुखौ .. १८९..
    तथै मणिबन्धान्ते ह्यरालौ विच्युतावुभौ .
    ज्ञेयौ प्रयोक्तृभिर्नित्यमराल खटकाविति .. १९०..
    भुजांसकूर्पराग्रैस्तु कुटिलावर्तितौ करौ .
    पराङ्गमुखतलाविद्धौ ज्ञेयावाविद्धवक्रकौ .. १९१..
    हस्तौ तु सर्पशिरसौ मध्यमाङ्गुष्ठकौ यदा .
    तिर्यक्प्रसारितास्यौ च तदा सूचीमुखौ स्मृतौ .. १९२..
    सर्पशीर्षौ यदा हस्तौ भवेतां स्वस्तिकस्थितौ .
    मध्यप्रसारिताङ्गुष्ठौ ज्ञेयौ सूचीमुखौ तदा .. १९३..
    रेचितौ चापि विज्ञेयौ हंसपक्षौ द्रुतभ्रमौ .
    प्रसारितोत्तानतलौ रेचिताविति संज्ञितौ .. १९४..
    चतुरस्रो भवेद्वामः सव्यहस्तश्च रेचितः .
    विज्ञेयौ नृत्ततत्त्वज्ञैर्धरेचितसंज्ञकौ .. १९५..
    अञ्चितौ कूर्परांसौ तु त्रिपताकौ करौ कृतौ .
    किञ्चित्तिर्यग्गतावेतौ स्मृतावुत्तनवञ्चितौ .. १९६..
    मणिबन्धमुक्तौ तु पताकौ पल्लवौ स्मृतौ .
    बाहुशीर्षाद्विनिष्क्रान्तौ नितम्बाविति कीर्तितौ .. १९७..
    केशदेशाद्विनिष्क्रान्तौ परिपार्श्वोत्थितौ यदा .
    विज्ञेयो केशबन्धौ तु करवाचार्यसम्मतौ .. १९८..
    तिर्यक्प्रसारितौ चैव पार्श्वसंस्थौ तथैव च .
    लताख्यौ च करौ ज्ञेयौ नृत्ताभिनयनं प्रति .. १९९..
    समुन्नतो लताहस्तः पार्श्वात्पार्श्व विलोलितः .
    त्रिपताकोऽपरः कर्णे करिहस्तः प्रकीर्तितः .. २००..
    कटिशीर्षनिविष्टाग्रौ त्रिपताकौ यदा करौ .
    पक्षवञ्चितकौ हस्तौ तदा ज्ञेयौ प्रयोक्तृभिः .. २०१..
    तावेव तु परावृत्तौ पक्षप्रद्योतकौ स्मृतौ .
    अधोमुखतलाविद्धौ ज्ञेयौ गरुडपक्षकौ .. २०२..
    हंसपक्षकृतौ हस्तौ व्यावृत्तपरिवर्तितौ .
    तथा प्रसारितभुजौ दण्डपक्षाविति स्मृतौ .. २०३..
    ऊर्ध्वमण्डलिनौ हस्तावूर्ध्वदेशविवर्तनात् .
    तावेव पार्श्वविन्यस्तौ पार्श्वमण्डलिनौ स्मृतौ .. २०४..
    उद्वेष्टितौ भवेदेकौ द्वितीयश्चापवेष्टितः .
    भ्रमितावुरसः स्थाने ह्युरोमण्डलिनौ स्मृतौ .. २०५..
    अलपल्लवकारालावुरोद्वभ्रमणक्रमात् .
    पार्श्वावर्तश्च विज्ञेयावुरः पार्श्वार्धमण्डलौ .. २०६..
    हस्तौ तु मणीबन्धान्ते कुञ्चितावञ्चितौ यदा .
    खटकाख्यौ तु तौ स्यातां मुष्टिकस्वस्तिकौ तदा .. २०७..
    पद्मकोशौ यदा हस्तौ व्यावृत्तपरिवर्तितौ .
    नलिनीपद्मकोशौ तु तदा ज्ञेयौ प्रयोक्तृभिः .. २०८..
    करावुद्वेष्टिताग्रौ तु प्रविधायालपल्लवौ .
    ऊर्ध्वप्रसरिताविद्धौ कर्तव्यावुल्बणाविति .. २०९..
    पल्लवौ च शिरोदेशे संप्राप्तौ ललितौ स्मृतौ .
    कर्पूरस्वस्तिकगतौ लताख्यौ वलिताविति .. २१०..
    करणे तु प्रयोक्तव्यो नृत्तहस्तो विशेषतः .
    तथार्थाभिनये चैव पताकायाः प्रयोक्तृभिः .. २११..
    संकरोऽपि भवेत्तेषां प्रयोगोऽर्थवशात्पुनः .
    प्राधान्येन पुनः संज्ञा नाट्ये नृत्ते करेष्विह .. २१२..
    वियुताः संयुताश्चैव नृत्तहस्ताः प्रकीर्तिताः .
    अतः परं प्रवक्ष्यामि करान् करणसंश्रयान् .. २१३..
    सर्वेषामेव हस्तानां नाट्यहस्तनिदेशिभिः .
    विधातव्या प्रयत्नेन करणं तु चतुर्विधम् .. २१४..
    अपवेष्टितमेकं स्यात् उद्वेष्टितमथापरम् .
    व्यावर्तितं तृतीयं तु चतुर्थं परिवर्तितम् .. २१५..
    आवेष्ट्यन्ते यदङ्गुल्यस्तर्जनाद्या यथाक्रमम् .
    अभ्यन्तरेण करणं तदावेष्टितमुच्यते .. २१६..
    उद्वेष्ट्यन्ते यदङ्गुल्यः तर्जन्याद्या बहिर्मुखम् .
    क्रमशः करणं विप्रास्तदुद्वेष्टितमुच्यते .. २१७..
    आवर्त्यन्ते कनिष्ठाद्या ह्यङ्गुल्योऽभ्यन्तरेण तु .
    यथा क्रमेण करणं तद् व्यावर्तितमुच्यते .. २१८..
    उद्वर्त्यन्ते कनिष्ठाद्या बाह्यतः क्रमशो यदा .
    अङ्गुल्यः करणं विप्रास्तदुक्तं परिवर्तितम् .. २१९..
    नृत्तेऽभिनययोगे वा पाणिभिर्वर्तनाश्रये .
    मुखभ्रुनेत्रयुक्तानि करणानि प्रयोजयेत् .. २२०..
    तिर्यक्तथोर्ध्वसंस्थो ह्यधोमुखश्चाञ्चितोऽपविद्धस्तु .
    मण्डलगतिस्तथा स्वस्तिकश्च पृष्ठानुसारि च .. २२१..
    उद्वेष्टितः प्रसारित इत्येते वै स्मृताः प्रकारास्तु .
    बाह्वोरिति करणगता विज्ञेया नित्यं नृत्तप्रयोक्तृभिः .. २२२..
    हस्तानां करणविधिर्मया समासेन निगदितो विप्राः .
    अत ऊर्ध्वं व्याख्यास्ये हृदयोदरपार्श्वकर्माणि .. २२३..
    आभुग्नमथ निर्भुग्नं तथा चैव प्रकम्पितम् .
    उद्वाहितं समं चैव उरः पञ्चविधं स्मृतम् .. २२४..
    निम्नमुन्नतपृष्ठं च व्याभुग्नांसं श्लथं क्वचित्
    आभुग्नं तदुरो ज्ञेयं कर्म चास्य निबोधत .. २२५..
    स.म्भ्रमविषादमूर्च्छाशोकभयव्याधिहृदयशल्येषु .
    कार्यं शीतस्पर्शे वर्षे लाजान्वितेऽर्थवशात् .. २२६..
    स्तब्धं च निम्नपृष्ठं च निर्भुग्नांसं समुन्नतम् .
    उरो निर्भुग्नमेतद्धि कर्म चास्य निबोधत .. २२७..
    स्तम्भे मानग्रहणे विस्मयदृष्टे च सत्यवचने च .
    अहमिति च दर्पवचने गर्वोत्सेके तु कर्तव्यम् ..२२८..
    [दीर्घनिश्वसिते चैव जृम्भणे मोटने तथा .
    बिब्बोके च पुनः स्त्रीणां तद्विज्ञेयं प्रयोक्तृभिः ].. २२९..
    ऊर्ध्वोत्क्षेपैरुरो यत्र निरन्तरकृतैः कृतम् .
    प्रकम्पितं तु विज्ञेयमुरो नाट्यप्रयोक्तृभिः .. २३०..
    हसितरुदितादिसंभ्रमभयश्रमव्याधिपीडितार्थेषु .
    नानाभावोपगतं कार्यमुरो नाट्ययोगेषु .. २३१..
    हसितरुदितेषु कार्ये श्रमे भये श्वसकाशयोश्चैव .
    हिक्कादुःखे च तथा नाट्यज्ञैरर्थयोगेन .. २३२..
    उद्वाहितमूर्ध्वगतमुरो ज्ञेयं प्रयोक्तृभिः .
    दीर्घोच्छ्वसनता लोके जृम्भनादिषु चेक्ष्यते.. २३३..सर्वैः
    ससौष्ठवैरञ्गैश्चतुरस्रकृतैः कृतम् .
    उरः समन्. तु विज्ञेयं स्वस्थं सौष्ठवसंयुतम् .. २३४..
    एतदुक्तं मय सम्यगरसस्तु विकल्पनम् .
    अत ऊर्ध्वं प्रवक्ष्यामि पार्श्वयोरिह लक्षणम् .. २३५..
    नतं समुन्नतं चैव प्रसारितविवर्तितो .
    तथापसृतमेवं तु पार्श्वयोः कर्म पञ्चधा .. २३६..
    कटिर्भवेत्तु व्याभुग्ना पार्श्वमाभुग्नमेव च .
    तथैवापसृतांसं च किञ्चित्पार्श्वनतं स्मृतम् .. २३७..
    तस्यैव चापरं पार्श्वं विपरीतं तु युक्तितः .
    कटीपार्श्वभुजांसैश्चाभ्युन्नतैरुतं भवेत् .. २३८..
    आयामनादुभयतः पाश्वयोः स्यात् प्रसारितम् .
    परिवर्तात्रिकस्यापि विवर्तितमिहेष्यते .. २३९..
    विवर्तितापनयनाद् भवेदपसृतं पुनः .
    पार्श्वलक्षणमित्युक्तं विनियोगं निबोधत .. २४०..
    उपसर्पे नतं कार्यमुन्नतं चापसर्पणे .
    प्रसारितं प्रहर्षादौ परिवृत्ते विवर्तितम् ..२४१..
    विनिवृत्ते त्वपसृतं पार्श्वमर्थवशाद्भवेत् .
    एतानि पार्श्वकर्माणि जठरस्य निबोधत .. २४२..
    क्षामं खल्वं च पूर्णं च सम्प्रोक्तमुदरं त्रिधा .
    तनु क्षामं नत.म् खल्व.म् पूर्णमाध्मातमुच्यते .. २४३..
    क्षामं हास्येऽथ रुदिते निःश्वासे जृम्भने भवेत् .
    व्याधिते तपसि श्रान्ते क्षुधार्ते खल्वमिष्यते .. २४४..
    पूर्णमुच्छ्वसिते स्थूले व्याधितात्यशनादिषु .
    इत्येतदुदरं प्रोक्तं कट्याः कर्म निबोधत .. २४५..
    अन्ये तु
    क्षामं खल्वं समं पूर्णमुदरं स्याच्चतुर्विधम् .
    छिना चैव निवृत्ता च रेचिता कम्पिता तथा .
    उद्वाहिता चैव कटी नाट्ये नृत्ते च पञ्चधा .. २४६..
    कटी मध्यस्य वलनात्च्छिना संपरिकीर्तिता .
    पराङ्ग्मुखस्याभिमुखी निवृत्ता स्यान्निवर्तिता .. २४७..
    सर्वतो भ्रमणाच्चापि विज्ञेया रेचिता कटी .
    तिर्यग्गतागता क्षिप्ता कटी ज्ञेया प्रकम्पिता .. २४८..
    नितम्बपार्श्वोद्वहनात् शनेइरुद्वाहिता कटी .
    कटीकर्म मया प्रोक्तं विनियोगं निबोधत .. २४९..
    छिन्ना व्यायामसम्भ्रान्तव्यावृत्तप्रेक्षणादिषु .
    निवृत्ता वर्तने चैव रेचिता भ्रमणादिषु .. २५०..
    कुब्जवामननीचानां गतौ कार्या प्रकम्पिता .
    स्थूलेषूद्वाहिओता योज्या स्त्रीणां लीलागतेषु च .. २५१..
    कम्पनं वलनं चैव स्तम्भनोद्वर्तने तथा .
    निवर्तनं च पञ्चैतान्यूरुकर्माणि कारयेत् .. २५२..
    नमनोन्नमनात्पार्ष्णेर्मुहुः स्यादूरुकम्पनम् .
    गच्छेदभ्यन्तरं जानु यत्र तद्वलनं स्मृतम् .. २५३..
    स्तम्भनं चापि विज्ञेयमपविद्धक्रियात्मकम् .
    वलिताविद्धकरणादूर्वोरुद्वर्तनं स्मृतम् .. २५४..
    पार्ष्णिरभ्यन्तरं गच्छेद्यत्र तत्तु निवर्तनम् .
    गतिष्वधमपात्रणां भये चापि हि कम्पनम् .. २५५..
    वलनं चैव हि कर्तव्यं स्त्रीणां स्वैरपरिक्रमे .
    साध्वसे च विषादे च स्तम्भनं तु प्रयोजयेत् ..२५६..
    व्यायामे ताण्डवे चैव कार्यमुद्वर्तनं बुधैः .
    निवर्तनं तु कर्तव्यं सम्भ्रादिपरिभ्रमे .. २५७..
    यथादर्शनमन्यच्च लोकाद् ग्राह्यं प्रयोक्तृभिः .
    इत्यूर्व्रोर्लक्षणं प्रोक्तं जङ्घायास्तु निबोधत .. २५८..
    आवर्तितं नतं क्षिप्तमुद्वाहितमथापि च .
    परिवृत्तं तथा चैव जङ्घाकर्माणि पञ्चधा .. २५९..
    वामो दक्षिणपार्श्वेन दक्षिणश्चापि वामतः .
    पादो यत्र व्रजेद्विप्राः तदावर्तितमुच्यते .. २६०..
    जङ्घास्वस्तिकयोगेन क्रमादावर्तितं नयेत् .
    जानुनः कुञ्चनाच्चैव नतं ज्ञेयं प्रयोक्तृभिः .
    विक्षेपाच्चैव जङ्घायाः क्षिप्तमित्यभिधीयते .. २६१..
    [नतं स्याज्जानुनमनात् क्षिप्तं विक्षेपणाद् बहि].
    उद्वाहितं च विज्ञेयमूर्ध्वमूद्वाहनादपि .
    प्रतीपनयनं यत्तु परिवृत्तं तदुच्यते .. २६२..
    आवर्तितं प्रयोक्तव्यं विदूषकपरिक्रमे .
    नतं चापि हि कर्तव्यं स्थानासनगतादिषु .. २६३..
    क्षिप्तं व्यायामयोगेषु ताण्डवे च प्रयुज्यते .
    तथा चोद्वाहितं कुर्यादाविद्धगमनादिषु .. २६४..
    ताण्डवेषु प्रयोक्तव्यं परिवृत्तं प्रयोक्तृभिः .
    इत्येतज्जङ्घयोः कर्म पादयोस्तु निबोधत .. २६५..
    उद्घट्टितः समश्चैव तथाग्रतलसञ्चरः .
    अञ्चितः कुञ्चितश्चैव पादः पञ्चविध स्मृतः .. २६६..
    स्थित्वा पादतलाग्रेण पार्ष्णिर्भूमौ निपात्यते .
    यस्य पादस्य करणे भवेदुद्घट्टितस्तु सः .. २६७..
    अयमुद्वेष्टितकरणे त्वनुकरणार्थं प्रयोगमासाद्य .
    द्रुतमध्यमप्रचारः सकृदसकृदा प्रयोक्तव्यः .. २६८..
    स्वभावरचिते भूमौ समस्थाने च यो भवेत् .
    समः पादः स विज्ञेयः स्वभावाभिनयाश्रयः .. २६९..
    स्थिरस्वभावाभिनये नानाकरणसंश्रये .
    चलितश्च पुनः कार्यो विधिज्ञैः पादरेचिते .. २७०..
    समस्यैव यदा पार्ष्णिः पादस्याभ्यन्तरे भवेत् .
    बहिः पार्श्वस्थितोऽङ्गुष्ठस्त्र्यश्रपादस्तु स स्मृतः .. २७१..
    त्यक्त्वा (कृत्वा?)समपदं स्थानमश्वक्रान्ते तथैव च .
    स्याद्विक्लवादिष्वर्थेषु त्र्यश्रः पादो यथाविधिः .. २७२..
    अस्यैव समपादस्य पार्ष्णिरभ्यन्तरे भवेत् .
    त्र्यश्रपादः स विज्ञेयः स्थानकादिषु संश्रयः .. २७३..
    उत्क्षिप्ता तु भवेत्पार्ष्णिः प्रसृतोङ्गुष्ठकस्तथा .
    अङ्गुल्यश्चाञ्चिताः सर्वा पादेऽग्रतलसञ्चरः .. २७४..
    तोदननिकुट्टने स्थितनिशुम्भने भूमिताडने भ्रमणे .
    विक्षेपविविधरेचकपार्ष्णिकृतागमनमेतेन .. २७५..
    पार्ष्णिर्यस्याञ्चिता भूमौ पादमग्रतलं तथा .
    अङ्गुल्यश्चाञ्चिताः सर्वाः स पादस्त्वञ्चितः स्मृतः .. २७६..
    पादाग्रतलसञ्चारे वर्तितोद्वर्तिते तथा .
    एव पादाहते कार्यो नानाभ्रमरकेषु च .. २७७..
    उत्क्षिप्ता यस्य पार्ष्णी स्यादङ्गुल्यः कुङ्चितास्तथा .
    तथा कुञ्चितमध्यश्च स पादं कुञ्चितः स्मृतः .. २७८..
    उदत्तगमने चैव वर्तितोद्वर्तिते तथा .
    उत्क्षिप्ता तु भवेत्पार्ष्णिरङ्गुष्ठाग्रेण संस्थितः .. २७९..
    वामश्चैव स्वभावस्थः सूचीपादः प्रकीर्तितः .
    नृत्ते नूपुरकरणे प्रयोगस्तस्य कीर्त्यते .. २८०..
    अतिक्रान्तक्रमे चैव पादमेतं प्रयोजयेत् .
    पादजङ्घोरुकरणं कर्म कार्य प्रयोक्तृभिः .. २८१..
    पादस्य करणं सर्व जङ्घोरुकृतमिष्यते .
    यथा पादः प्रवर्तेत तथैवोरुः प्रवर्तते .. २८२..
    अनयोः समानकरणात् पादचारी प्रयोजयेत् .
    इत्येतदङ्गजं प्रोक्तं लक्षणं कर्म चैव हि .. २८३..
    अतः परं प्रवक्ष्यामि चारीव्यायामलक्षणम् .. २८४..
    इति भारतीये नाट्यशास्त्रे अङ्गाभिनयो नाम नवमोऽध्यायः .

    Encoded by Padmakar Dadegaonkar dpadmakar@hotmail.com

कोई टिप्पणी नहीं: